श्री वेंकटेश्वर सुप्रभातम् कौसल्या सुप्रजा राम पूर्वासंध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल क्तव्यं दैवमाह्निकम् ॥ 1 ॥ उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकांत त्रैलोक्यं मंगलं कुरु ॥ 2 ॥ मातस्समस्त जगतां मधुकैटभारेः वक्षोविहारिणि मनोहर दिव्यमूर्ते । श्रीस्वामिनि श्रितजनप्रिय दानशीले श्री वेंकटेश दयिते तव सुप्रभातम् ॥ 3 ॥ तव सुप्रभातमरविंद लोचने भवतु प्रसन्नमुख चंद्रमंडले । विधि शंकरेंद्र वनिताभिरर्चिते वृश शैलनाथ दयिते दयानिधे ॥ 4 ॥ अत्र्यादि सप्त ऋषयस्समुपास्य संध्यां आकाश सिंधु कमलानि मनोहराणि । आदाय पादयुग मर्चयितुं प्रपन्नाः शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 5 ॥ पंचाननाब्ज भव षण्मुख वासवाद्याः त्रैविक्रमादि चरितं विबुधाः स्तुवंति । भाषापतिः पठति वासर शुद्धि मारात् शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 6 ॥ ईशत्-प्रफुल्ल सरसीरुह नारिकेल पूगद्रुमादि सुमनोहर पालिकानाम् । आवाति मंदमनिलः सहदिव्य गंधैः शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 7 ॥ उन्मील्यनेत्र युगमुत्तम पंजरस्थाः पात्रावसिष्ट कदली फल पायसानि । भुक्त्वाः सलील मथकेलि शुकाः पठंति शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 8 ॥ तंत्री प्रकर्ष मधुर स्वनया विपंच्या गायत्यनंत चरितं तव नारदोऽपि । भाषा समग्र मसत्-कृतचारु रम्यं शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 9 ॥ भृंगावली च मकरंद रसानु विद्ध झुंकारगीत निनदैः सहसेवनाय । निर्यात्युपांत सरसी कमलोदरेभ्यः शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 10 ॥ योषागणेन वरदध्नि विमथ्यमाने घोषालयेषु दधिमंथन तीव्रघोषाः । रोषात्कलिं विदधते ककुभश्च कुंभाः शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 11 ॥ पद्मेशमित्र शतपत्र गतालिवर्गाः हर्तुं श्रियं कुवलयस्य निजांगलक्ष्म्याः । भेरी निनादमिव भिभ्रति तीव्रनादम् शेषाद्रि शेखर विभो तव सुप्रभातम् ॥ 12 ॥ श्रीमन्नभीष्ट वरदाखिल लोक बंधो श्री श्रीनिवास जगदेक दयैक सिंधो । श्री देवता गृह भुजांतर दिव्यमूर्ते श्री वेंकटाचलपते तव सुप्रभातम् ॥ 13 ॥ श्री स्वामि पुष्करिणिकाप्लव निर्मलांगाः श्रेयार्थिनो हरविरिंचि सनंदनाद्याः । द्वारे वसंति वरनेत्र हतोत्त मांगाः श्री वेंकटाचलपते तव सुप्रभातम् ॥ 14 ॥ श्री शेषशैल गरुडाचल वेंकटाद्रि नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्याम् । आख्यां त्वदीय वसते रनिशं वदंति श्री वेंकटाचलपते तव सुप्रभातम् ॥ 15 ॥ सेवापराः शिव सुरेश कृशानुधर्म रक्षोंबुनाथ पवमान धनाधि नाथाः । बद्धांजलि प्रविलसन्निज शीर्षदेशाः श्री वेंकटाचलपते तव सुप्रभातम् ॥ 16 ॥ धाटीषु ते विहगराज मृगाधिराज नागाधिराज गजराज हयाधिराजाः । स्वस्वाधिकार महिमाधिक मर्थयंते श्री वेंकटाचलपते तव सुप्रभातम् ॥ 17 ॥ सूर्येंदु भौम बुधवाक्पति काव्यशौरि स्वर्भानुकेतु दिविशत्-परिशत्-प्रधानाः । त्वद्दासदास चरमावधि दासदासाः श्री वेंकटाचलपते तव सुप्रभातम् ॥ 18 ॥ तत्-पादधूलि भरित स्फुरितोत्तमांगाः स्वर्गापवर्ग निरपेक्ष निजांतरंगाः । कल्पागमा कलनयाऽऽकुलतां लभंते श्री वेंकटाचलपते तव सुप्रभातम् ॥ 19 ॥ त्वद्गोपुराग्र शिखराणि निरीक्षमाणाः स्वर्गापवर्ग पदवीं परमां श्रयंतः । मर्त्या मनुष्य भुवने मतिमाश्रयंते श्री वेंकटाचलपते तव सुप्रभातम् ॥ 20 ॥ श्री भूमिनायक दयादि गुणामृताब्दे देवादिदेव जगदेक शरण्यमूर्ते । श्रीमन्ननंत गरुडादिभि रर्चितांघ्रे श्री वेंकटाचलपते तव सुप्रभातम् ॥ 21 ॥ श्री पद्मनाभ पुरुषोत्तम वासुदेव वैकुंठ माधव जनार्धन चक्रपाणे । श्री वत्स चिह्न शरणागत पारिजात श्री वेंकटाचलपते तव सुप्रभातम् ॥ 22 ॥ कंदर्प दर्प हर सुंदर दिव्य मूर्ते कांता कुचांबुरुह कुट्मल लोलदृष्टे । कल्याण निर्मल गुणाकर दिव्यकीर्ते श्री वेंकटाचलपते तव सुप्रभातम् ॥ 23 ॥ मीनाकृते कमठकोल नृसिंह वर्णिन् स्वामिन् परश्वथ तपोधन रामचंद्र । शेषांशराम यदुनंदन कल्किरूप श्री वेंकटाचलपते तव सुप्रभातम् ॥ 24 ॥ एलालवंग घनसार सुगंधि तीर्थं दिव्यं वियत्सरिति हेमघटेषु पूर्णम् । धृत्वाद्य वैदिक शिखामणयः प्रहृष्टाः तिष्ठंति वेंकटपते तव सुप्रभातम् ॥ 25 ॥ भास्वानुदेति विकचानि सरोरुहाणि संपूरयंति निनदैः ककुभो विहंगाः । श्रीवैष्णवाः सतत मर्थित मंगलास्ते धामाश्रयंति तव वेंकट सुप्रभातम् ॥ 26 ॥ ब्रह्मादय-स्सुरवरा-स्समहर्षयस्ते संतस्सनंदन-मुखास्त्वथ योगिवर्याः । धामांतिके तव हि मंगलवस्तुहस्ताः श्री वेंकटाचलपते तव सुप्रभातम् ॥ 27 ॥ लक्श्मीनिवास निरवद्य गुणैक सिंधो संसारसागर समुत्तरणैक सेतो । वेदांत वेद्य निजवैभव भक्त भोग्य श्री वेंकटाचलपते तव सुप्रभातम् ॥ 28 ॥ इत्थं वृषाचलपतेरिह सुप्रभातं ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः । तेषां प्रभात समये स्मृतिरंगभाजां प्रज्ञां परार्थ सुलभां परमां प्रसूते ॥ 29 ॥