।।श्रीः।। अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्। श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे।।1।। अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम्। इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं संदधे।।2।। विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मणीरागिणे जानकीजानये। वल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः।।3।। कृष्ण गोवन्दि हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे। अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक।।4।। राक्षसक्षोभितः सीतया शोभितो दण्डकारण्यभूपुण्यताकारणम्। लक्ष्मणेनान्वितो वानरैः सेवितो ऽगस्त्यसंपूजितो राघवः पातु माम्।।5।। धेनुकारिष्टहानिष्टकृद्वेषिणां केशिहा कंसहृद्वंशिकावादकः। पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु मां सर्वदा।।6।। विद्युदुद्योतवत्प्रस्फुरद्वाससं प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम्। वन्यया मालया शोभितोरःस्थलं लोहिताङघ्रिद्वयं वारिजाक्षं भजे।।7।। कु़ञ्चितैः कुन्तलैर्भ्राजमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयोः। हारकेयूरकं कङ्कणप्रोज्ज्वलं किंकिणीमञ्जुलं श्यामलं तं भजे।।8।। अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम्। वृत्ततः सुन्दरं वेद्यविश्वंभरं तस्य वश्यो हरिर्जायते सत्वरम्।।9।। इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ अच्युताष्टकं संपूर्णम्।।